Sanskrit bhasha pracharni sabha

प्रज्ञाभारती-वाचनालयः

एषः सभाया: समृद्धः संस्कृत-ग्रन्थालयः । संस्कृत-भाषायाः विविधज्ञानविज्ञान-शाखाविषयका: नैके पुरातनाः ग्रन्थाः अत्र विद्यन्ते । विगतपञ्चदशवर्षेभ्यः भारतशासनतः अपि दानरूपेण ग्रन्थाः सभया लभ्यन्ते । संस्कृतभवितव्यस्य विनिमयेन त्रिंशत्यधिक-संस्कृतपत्रिका: अपि सभया प्राप्यन्ते । अत: अध्येतृणाम्, अन्वेषकाणां च कृते उपयुक्तः ग्रन्थसम्भारः सभायाः सविधे वाचनालये उपलब्धः। परन्तु धनाभावाद् तस्य प्रकाशनव्यवस्था ग्रन्थवितरणव्यवस्थां च साधयितुं सभया अद्यापि नाधिकं यशः प्राप्तम् ।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.