Sanskrit bhasha pracharni sabha

व्याख्यानानि सांस्कृतिक-उपक्रमाश्च

संस्कृत-साहित्ये विद्यमानस्य दर्शनस्य ज्ञानविज्ञानयोः च लोकेषु प्रसारः कार्य: येन लोकेषु प्रसृतां संस्कृतविषयिकी विपरीतधारणा दूरीभवेत्, संस्कृत-साहित्यविषये तेषां रुचिः वर्धेत इत्यर्थं विविध-संस्कृतविदुषां व्याख्यानानाम् आयोजनं प्रतिवर्ष क्रियते सभया। विगत-पञ्चविंशत्यधिकवर्षेभ्यः 'कै. मार्तण्डराव-वाईकर-स्मृतिव्याख्यानमालायाः' आयोजनमपि भवति। इयं व्याख्यानमाला इदानीं सुप्रतिष्ठिता। तथैव गङ्गादशहरा-पर्वणि डॉ. रा. ज. कळमकर स्मृतिव्याख्यानम् अनुवर्षं प्रवर्तते। अन्यानि अपि प्रसङ्गोचितानि व्याख्यानानि प्रचलन्ति ।

संस्कृतभाषया कीर्तनं, गीतप्रस्तुतिः, मञ्च-सञ्चालनम्, नाट्यसंवादः इति अन्येऽपि सांस्कृतिक कार्यक्रमाः सभया काले काले आयोजिताः।


Copyright © Sanskrit bhasha pracharni sabha All rights reserved.